Daśamo binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

दशमो बिन्दुः


 



daśamo binduḥ



 



anāsravapudgalāḥ



 



1 | dhyānavidhiṣu paurviko bhavati cittasyaikāyatanapratisaṃyogaḥ | śīrṣe vā lalāṭe vā bhruvorantare vā nāsāgre vā hṛdaye vā cittamekāśrayaniṣṭhaṃ vidheyaṃ | gacchantī smṛtiḥ pratyāneyā ekāyatane pratyavasthāpyā | yathā vānaraḥ grīvāyāṃ baddhāstaṃbhena vinibaddhaḥ paritaḥ staṃbhaṃ carannapi na labhate gantuṃ gatvā punarantatastiṣṭhati | idaṃ cittaṃ tathā | gacchadapyevaṃ cittaṃ dharmavinibaddhaṃ na punargacchati | gatvā punarantatastiṣṭhati ||



 



2 | krameṇa pratyavekṣate kāyaṃ vedanāṃ cittaṃ dharmān ityavataran dharmamanaḥsthitau suvinītaikāgracittasya pāramārthikaprajñādhigamaḥ | pratyavekṣate sarve saṃskārāḥ satyalakṣaṇāḥ sotpādanirodhā ityanityāḥ | vipannicaya iti duḥkhāḥ | antarapudgalā iti śūnyāḥ | avaśā ityanātmanaḥ | tato labhate ūṣmadharmaṃ cittotthāpitaṃ | yathā mathanātkāṣṭheṣvanalotpāda stathā buddhadharmeṣu pariśuddhakuśalamūlaśraddhotpādaḥ ||



 



3 | caturbhiḥ pratyayaiḥ paśyati ṣoḍaśākārān | caturbhikāraiḥ paśyati duḥkhasatyaṃ | hetupratyayotpannamadhruvamityanityaṃ | anityabalaṃ naśvaramiti duḥkhaṃ | apudgalamiti śūnyaṃ | avaśamityanātmakaṃ | caturbhirākāraiḥ paśyati samudayasatyaṃ | sadṛśaphalotpāda iti hetuḥ | jātimaraṇāviccheda iti samudayaḥ | anirodha iti prabhavaḥ | asadṛśānvaya iti pratyayaḥ | caturbhirākāraiḥ paśyati nirodhasatyaṃ | sarvaduḥkhavighāta iti nirodhaḥ | sarvasaṃyojanāgniviraha iti śāntaḥ | sarvadharmātigama iti praṇītaḥ | sarvadharmātikrama iti niḥsaraṇaṃ | caturbhikāraiḥ paśyati mārgasatyaṃ | nirvāṇaprāpaka iti mārgaḥ | aviparyasta iti nyāyaḥ | āryapudgalācarita iti pratipattiḥ | lokakleśahāpaka iti nairyāṇikaḥ | paśyan ṣoḍaśākārakuśaladharmān nityamātāpī viharati vīryavānityūṣmadharmaḥ ||



 



4 | etasmādūṣmataḥ kuśalamūlaṃ saṃpravṛddhamucyate mūrdhā kuśalamūlaṃ | śraddadhāti triratnaṃ śraddadhāti paṃcopādānaskaṃdhā anityā duḥkhā śūnyā anātmana ityevaṃ pratītya catuḥsatyaṣoḍaśākārānūṣmadharmottaratvāducyate mūrdhā udvṛddha iti |



 



5 | satyakṣāṃtimanugato mūrdhā nāma kṣāntikuśalamūlaṃ | trividha eṣa (mūrdhā)| adhimātraḥ | madhyaḥ | mṛduśca ||



 



6 | catuḥsatyavipaśyanāmupādāya paśyati ṣoḍaśākārān satyamanusaran saṃpravardhayati kuśalamūlamityucyate laukikāgradharma iti | ekāgracittakāle cittacaitasikadharmā ucyante laukikāgrakuśalamūlamiti | kaścidāha | laukikāgradharmo hi śraddhādīni paṃcendriyāṇi | paramārthatastu ekāgracittakāle cittacaitasikā dharmā laukikāgrakuśalamūlamiti ||



 



7 | nirvāṇadvārodghāṭanapratibala iti pṛthagjanadharmeṣvagraḥ pratītya prathamasatyadarśanaṃ caturākāraṃ anityaṃ duḥkhaṃ śūnyaṃ anātmakaṃ | tatkasya hetoḥ | prathamamanāsravacittaṃ pratītya bhavati duḥkhasatyaṃ | laukikāgradharmo'pyevaṃ ||



 



8 | ṣaḍdhyānabhūmayaḥ | asamāpatti (=ānāgamya)dhyānaṃ antaradhyānaṃ (rūpa-)dhyānacatuṣṭayaṃ kṣāntiḥ (kuśalamūlaṃ)mūrdhā (kuśalamūlaṃ)ūṣmā kuśalamūlaṃ ca ||



 



9 | ṣaḍmūmiṣu laukikāgradharmā krameṇa jāyate'nāsravapudgalaḥ - ityucyate duḥkhadharmakṣāntiḥ | adṛṣṭapūrvasya prathamadarśane kṣamatvāducyate kṣāntiḥ | eṣā ādikṣāntirucyate ānantaryamārgaḥ | krameṇa duḥkhadharmajñānaṃ jāyate satyato jñāyate duḥkhalakṣaṇaṃ | duḥkhadharmajñānaṃ vimokṣamārgaḥ ||



 



10 | ete dve citte kāmadhātupratisaṃyuktaduḥkhālaṃbane | ānantaryamārgo'nvayakṣāntiḥ vimuktimārgo'nvaya(kṣānti)jñānaṃ ceti dve citte rūpārūpyadhātupratisaṃyuktaduḥkhālaṃbane | nirodhamārgasatyānyapyevaṃ || etatsamyagdharmadarśanam ||



 



11 | ṣoḍaśapariśuddhacittebhyaḥ paṃcadaśacitteṣu tīkṣṇendriya ucyate dharmānusārī | mṛdvindriya ucyate śraddhānusārī | etau dvau pudgalau aparikṣīṇe kāmadhātusaṃyojane prathamaphalapratipannakau | ṣaḍvidhakāmadhātusaṃyojanaprahāṇe dvitīyaphalapratipannakau | navavidhasaṃyojanaprahāṇe tu tṛtīyaphalapratipannakau || phalapratipannako (nāma)chandopalabdhapaṃcadaśacitta(kṣaṇa)cārī pudgalaḥ phalāntaścārī pudgalaśca || etau dvau dharmānusāriśraddhānusāripudgalau prāptaṣoḍaśacittakṣaṇau phalasthau bhavataḥ ||



 



12 | etau dvau pudgalau pūrvamaprahīṇasaṃyojanau paripūrṇa ṣoḍaśacittakṣaṇau srotaāpannau | prahīṇeṣu ṣaḍvidhasaṃyojaneṣu paripūrṇaṣoḍaśacittakṣaṇau sakṛdāgāminau | prahīṇeṣu navavidhasaṃyojaneṣu anāgāminau prāptatṛtīyaphalau ||



 



13 | aṣṭāśītisaṃyojanaprahāṇe pudgalaḥ anāsravaśīlakuśalamūlasiddha ityucyate srotaāpannaḥ | tīkṣṇendriya prāptaphalo nāma dṛṣṭiprāptaḥ | mṛdvidriyaḥ prāptaphalo nāma śraddhādhimuktaḥ | etau dvau pudgalau kāmadhātupratisaṃyuktabhāvanāheyasaṃyojanānāmaprahāṇe saptakṛdbhavaparamau | prahīṇa trividha(bhāvanāheyasaṃyojanaḥ)kulaṃkulo nāma trijātimaraṇaḥ | aṣṭāṃgikamārgajalasrotasi nirvāṇābhimukhe madhyacārīti srotaāpannaḥ |



 



14 | prahīṇaṣaḍvidhasaṃyojana ucyate sakṛdāgāmī | prahīṇāṣṭavidhasaṃyojana ucyate ekavīciḥ | kāmadevalokād manuṣyeṣūpapadya tataḥ parinirvātītyucyate ekavīciśca sakṛdāgāmī ca ||



 



15 | paṃcānāgāminaḥ | antarāparinirvāyī upapadyaparinirvāyī sābhisaṃskāraparinirvāyī anabhisaṃskāraparinirvāyī ūrdhvaṃsrotāḥ | akaniṣṭhago (bhavati)anāgāmī | api ca rūpārūpyadhātūpapanno (bhavati)anāgāmī | rūpārūpyadhātuduḥkhaprahāṇāt (tat eva)labhate parinirvāṇaṃ na copapadyate'dholoke ityucyate'nāgāmī ||



 



16 | kāmadhātau saṃyojanāni navavidhāni | rūpārūpyadhātvorapi tathā | etāni sarvāṇi saṃyojanāni dvābhyāṃ mārgābhyāṃ heyāni | ānantaryamārgeṇa ca vimuktimārgeṇa ca | pūrvamānantaryeṇa hānaṃ vimokṣeṇa niṣpādanaṃ | tathāhi | viṣanāgasya nālikāyāṃ (pūrvaṃ)grahaṇaṃ tato mukhapidhānaṃ ||



 



17 | (mārgo dvividhaḥ)| laukikamārgaḥ lokottaramārgaśca | lokottaramārgeṇa prahīyante kāmadhāturūpārūpyadhātupratisaṃyuktasarvasaṃyojanāni | laukikamārgeṇāpi hātuṃ śakyante ūrdhvadhātupratisaṃyuktāni saṃyojanāni ||



 



18 | aṣṭabhūmiṣu vairāgyāllabhate nirodhasamāpattimityucyate kāyasākṣī anāgāmī | vimuktaścedarhaddharmamiva nirvāṇaṃ kāyena spṛśati paṃcāvarabhāgīyānāṃ saṃyojanānāṃ prahāṇe prāpnotyanāgāmitvaṃ | paṃcordhvabhāgīyānāṃ saṃyojanānāṃ prahāṇe prāpnotyarhattvaṃ ||



 



19 | etadrūpārūpyadhātvoḥ saṃyojanabandhanānāṃ niravaśeṣahānamucyate cittasamatā vajropamasamādhiḥ | krameṇa kṣayajñānaṃ jāyate ||



 



20 || etasmin kāle arhatphalaṃ bhavatyanuttaraṃ | api sarvarāgyānantaryamārgaṃ paścimaśaikṣacittaṃ | iti vajropamasamādhikrameṇa prathamamaśaikṣasya kṣayajñānaṃ jāyate prahīṇā me jātiḥ prāptaṃ mayārhatvaṃ kṣīṇā me sarvasaṃyojanakleśopakleśāḥ | ityucyate arhan | sarvadevamanuṣyeṣu pūjārha ityucyate arhan ||



 



21 | aśaṃkṣo navavidhaḥ | parihāṇidharmā aparihāṇidharmā cetanādharmā anurakṣaṇadharmā sthitadharmā prativedhanadharmā akopyadharmā prajñāvimuktaḥ sarvavimuktaḥ || parihāṇidharmā katamaḥ | mṛduprajñaḥ mṛduvīryaḥ paṃcasu parihāṇipūttaptaḥ jahāti mārgaphalamityucyate parihāṇidharmā || aparihāṇidharmā katamaḥ | adhimātraprajñaḥ adhimātravīryaḥ paṃcasu parihāṇipvanuttaptaḥ na jahāti mārgaphalamityucyate aparihāṇidharmā || cetanādharmā katamaḥ mṛduprajñaḥ mṛduvīryaḥ sodyogaṃ paśyati kāyamaśucidūpitaṃ bhāvayati svayaṃ kāyanirodhamiti cetanadharmā || anurakṣaṇadharmā katamaḥ | mṛduprajñaḥ mṛduvīryaḥ svayamanurakṣati kāyamiti anurakṣaṇadharmā || sthitadharmā katamaḥ | madhyaprajñaḥ madhyavīryaḥ madhyamapratipadāyāmuttaptaḥ nopacayāpacayavāniti sthitadharmā || prativedhana dharmā katamaḥ | mṛdvadhimātraprajñaḥ adhimātravīryaḥ labdhuṃ śaknotyakṣobhyakuśalamiti prativedhanadharmā || akopyadharmā katamaḥ | adhimātrendriyaḥ adhimātrādhimātravīryaḥ āditaḥ prāpnotyakṣobhyakuśalamiti akopyadharmā || prajñāvimuktaḥ katamaḥ | aprāptanirodhasamāpattiḥ prajñāvimuktaḥ || sarvavimuktaḥ katamaḥ | prāptanirodhasamāpattiḥ sarvavimuktaḥ ||



 



22 | śraddhānusāriṇaḥ paṃcavidhā arhantaḥ kālavimuktā nāma | eteṣāmarhatāṃ dvividhaṃ jñānaṃ bhavati kṣayajñānaṃ aśaikṣaṃ satyadarśanaṃ | dharmānusārī ekavidho'rhan bhavatyadhimātrendriyaḥ | sa evocyate'kālavimuktaḥ | asyārhatastrividhaṃ jñānaṃ bhavati kṣayajñānaṃ anutpādajñānaṃ aśaikṣaṃ satyadarśanaṃ ca | aṣṭāvarhantaḥ kālavimuktipriyāḥ bhavanti akopyadharmāṇaḥ ||



 



23 | saṃsiddhaḥ śraddhānusārī satyadarśanamārgapaṃcadaśacittakṣaṇeṣu anāsravanavendriyo nāma ājñāsyāmīndriyaḥ | ṣoḍaśacittakṣaṇe labdhārhatphalo'nāsravanavendriyo nāma ājñendriyaḥ | navendriyaḥ aśaikṣadharmā nāma ājñātāvīndriyaḥ ||



 



24 | phalaprāptikāle nāsti mārgaprāptiḥ | mārge prahīṇasaṃyojanasya dvividhaṃ niṣpadyate (phalaṃ)saṃskṛtamasaṃskṛtaṃ ca | mahāphalaprāptikāle sarvataḥ kṣīyate mūlaṃ dvaitaṃ prāpnotyekāmeva siddhiṃ | navavidhāḥ (arhantaḥ)prahīṇasaṃyojanānivṛtadharmāṇaḥ navame cittakṣaṇe prāpnuvanti sarvakṣayaṃ | prativedhanadharmā arhan labhate'kṣobhyakuśalaṃ nānyaḥ | śraddhādhimuktaḥ śaikṣaḥ adhimātrendriyaḥ ucyate dṛṣṭiprāpto nānyaḥ | satyadarśanamārge pratibhinnāni saṃyojanāni pratibhinnāścānāsravā dharmāḥ | tasmātparyāyeṇa satyadarśanaṃ bhavati na yugapat | ānantaryamārgadarśanabalena phalaprāptiḥ | iti ha dvividhaṃ phalaṃ saṃskṛtaphalamasaṃskṛta phalaṃ ca ||



 



[ityabhidharmāmṛtaśāstre 'nāsravapudgalanirdeśo nāma daśamo binduḥ ||]